Index
第三篇:生命如何运作?
因为名称和种姓在世间只是作为沟通的工具,是无知者偶尔设定的称谓,他们的邪见自古以来就埋藏在心中。无知者一再声明一个人因出生而成为婆罗门。一个人并非因出生而成为婆罗门,也并非因出生而成为非婆罗门。一个人因业(kamma)而成为婆罗门,因业而成为非婆罗门。人们因其行为和职业而成为农民、工匠、商人、仆人、盗贼、士兵……以及国王。有智慧的人就是这样如实地看待业,他们是缘起的见者,精通于业及其果报。业使世界运转;业使这一代众生轮回。众生被业所束缚,如同车轮被车轴所固定。Samaññā hesā lokasmiṁ, nāmagottaṁ pakappitaṁ;
Sammuccā samudāgataṁ, tattha tattha pakappitaṁ. Dīgharattānusayitaṁ, diṭṭhigatamajānataṁ;
Ajānantā no pabrunti, jātiyā hoti brāhmaṇo. Na jaccā brāhmaṇo hoti, na jaccā hoti abrāhmaṇo;
Kammunā brāhmaṇo hoti, kammunā hoti abrāhmaṇo. Kassako kammunā hoti, sippiko hoti kammunā;
Vāṇijo kammunā hoti, pessako hoti kammunā. Coropi kammunā hoti, yodhājīvopi kammunā;
Yājako kammunā hoti, rājāpi hoti kammunā. Evametaṁ yathābhūtaṁ, kammaṁ passanti paṇḍitā;
Paṭiccasamuppādadassā, kammavipākakovidā. Kammunā vattati loko, kammunā vattati pajā;
Kammanibandhanā sattā, rathassāṇīva yāyato. M. II. 196.