Index
第一篇:生命是什么?
“尊者,常说‘世间,世间’。尊者,世间或世间施设,可如何存在?”“萨弥提,若有眼、有色、有眼识、有眼识所识法,则有世间或世间施设。若有耳……若有意、有法、有意识、有意识所识法,则有世间或世间施设。”Loko lokoti bhante vuccati kittāvatā nu kho bhante loko vā assa lokapaññatti vāti. Yattha kho samiddhi atthi cakkhu atthi rūpā atthi cakkhuviññāṇaṁ atthi cakkhuviññāṇa-viññātabbā dhammā atthi tattha loko vā lokapaññatti vā … atthi jivhā … atthi mano atthi dhammā atthi manoviññāṇaṁ atthi manoviññāṇa-viññātabbā dhammā atthi tattha loko vā lokapaññatti vā. S. IV. 39-40
诸比丘,若有色,执著于色,依附于色,便生起此见:“彼即是我,彼即是世间。死后我将常住、持久、永恒,不坏变。”若有受……若有想……若有行……若有识……执著于识……便生起此见:“彼即是我,彼即是世间。死后我将常住、持久、永恒,不坏变。”Rūpe kho bhikkhave sati … vedanāya sati … saññāya sati … saṅkhāresu sati … viññāṇe sati, rūpaṁ … vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ upādāya … abhinivissa evaṁ diṭṭhi upajjati so attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo. S. III. 182-83